B 106-23 Dhūmāṅgāridevapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 106/23
Title: Dhūmāṅgāridevapūjā
Dimensions: 21 x 8 cm x 17 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1030
Remarks:


Reel No. B 106-23 Inventory No. 19298

Title Dhūmāṅgāridevapūjā

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Complete

Size 21.0 x 8.0 cm

Folios 17

Lines per Folio 5

Foliation figures in the middle of the right-hand margin and upper left-hand margin the word dhūmāṃ on the verso

Date of Copying SAM (NS) 1021

Place of Deposit NAK

Accession No. 4/1030

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṁ namo śrīvarjasatvāyaḥ ||     ||

tatra hāratipiṇḍa dvayaṃ dadyāt || jā bali biya (2) ||

oṁ akāramukhatyādi × ||

oṁ āḥ huṃ svāhā ||

oṁ mahākārāya svāhā ||

oṁ hārati (3) mahāyakṣaṇyai hara 2 sarvvapāpa kṣaya svāhā || hāratīpiṇḍa ||     || (fol. 1v1–3)

«Extracts:»

dhūmāṃṅgīrīpūjāvidhim āha || || (fol. 8r4)

End

ācamanādi pañcapahāra pūjā || lāśyā stuti ||

hara sira maku(16r1)ṭa kiratimanī bhāsvara caraṇayugaṃ ||

gādha sū[[niva]]hūpiṭha kaṭhokaṭa deha dharu

cāritu (2) spharaṇa saṃcāritu guhyokaṭa kamalayugaṃ ||

svahiya varjasatva parameśvara paramapa(3)da ||

kūmbhapatiyān tayake || pañcapahāra pūjā lāśyā stuti tarppaṇa śatākṣara vi(4)sarjana || aprāpte × || visarjjna mūdrāyat ||     ||

oṃ ṭuṃ ṭuṃ ṭuṃ varja ṭūṣye hoḥ || sarvva(5)mudrā medadhi kuru kavacavaṃ ||

oṃ akāro mukha sarvvadharmmāṇātyādi × || visarjjana yāya || (16v1) ||     ||

(fols. 15v5–16v1)

«Sub–olophon:»

ditiya dhūmāṃṅgīripūjāvidhi samāpta ||     || śubha || (fol. 16v1)

Colophon

samvat 1021 (2) mti phārguna śukla pūrṇṇemā ṣunaṃ thva pustaka sidha yānā dina julo ||     ||

liṣitaṃ taṃ(3)rāchitola jhvābāhārayā varjācāryya viśvaratnaṃ coyā thaota dayakā tayā juro (4) thva pūstaka sunānaṃ ṅeya eṃkāpisaṃ pacaya yāya madu yātasā guru doha lāyu (5) jula || śubham ||     ||

śuddhaṃ vā asūdhaṃ vā mama doṣa na diyate leṣako doṣa nasti śubhaṃ (fol. 16v1–5)

Microfilm Details

Reel No. B 106/23

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 07-11-2008

Bibliography